पृष्ठम्:नारदसंहिता.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

• • अ (१४०) नारदसंहिता । । मानको अपनी अंगुलोंसे नापकर फिर उनमें ११ अगुंल प्रमाण त्याग देवे अर्थाव ग्यारहका भागदेकर बाकी रखलेवे तल चारकी अंगुल और मातमें जितने अंगुलतक घात भयाहो उनको अंगुल करके जोडकर ११ का भागदेनाफिर १ बँचे तो पुत्रलाभ २ बँचे तो शत्रुवृद्धि, ३बँचे तो स्त्रीलाभ,४ बँचे तो गमन,५ बँचे तो शुभ फल, ६ बँचे तो द्रव्यहानि, ७ बँचे तो द्रव्यवृद्धि, ८ बँचे तो स्तुति, ९ बॅचे तो सिद्धि, १० बँचे तो विजय, ११ बँचे तो स्तुति ( यश ) ऐसा फल जानना ॥९॥१ ०॥ ११ ॥ इति श्रीनारदीयसंहिताभाषाटीकायां छुरिकाबंधनाध्यायः पंचविंशतितमः ॥ २५ ॥ अथोत्तरायणे शुक्रजीवयोर्द्देश्यमानयोः ॥ द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ॥ १ ॥ उत्तरायण सूर्य हो, बृहस्पति तथा शुक्रका उदय हो तव नियम रखनेवाले अर्थाव ब्रह्मचर्यमें रहनेवाले द्विजातियोंने गुरुके घरसे निवृत्त होना चाहिये ॥ १ ॥ चित्रोत्तरादितीज्यांत्यहरिमैत्रैंदुभात्रिषु ॥ भेष्वर्कॅद्विज्यशुक्रज्ञवारलग्नांशकेषु च ॥ २॥ अथवावस्थानक्षत्रवारलग्नांशकेष्वपि । प्रतिपत्सर्वरिक्तामा सप्तमीतो दिनत्रयम् ।। ३ ।। । हित्वान्यदिवसे कार्यं समावर्तनमंडनम् ॥ ९ ॥ इति श्रीनारदीयसंहितायां समावर्तनाध्यायः षडिंशतितमः ॥ २६ ॥