पृष्ठम्:नारदसंहिता.pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४४ ) नारदसंहिता । ऐसेही पुरुष ग्रहोंकरके लग्न ईष्ट होयतो भी कन्याओंको वरकी प्राप्ति कहना कृष्णपक्षमें प्रश्रलग्नसे युग्मराशिपर चंद्रमा स्थित है पापग्रहोंसे दृष्ट अथवा सातवें स्थान होवे तो संबंध नहीं हो अर्थात् विवाह नहीं होगा ॥ १२ ॥ पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मंगलम् । दंपत्योरशुभैरेतैरशुभं सर्वतो भवेत् ।। १३ ॥ इति श्रीनारदीयसंहितयां विवाहप्रश्नलग्नाध्यायः सप्तविंशतितमः ॥ २७ ॥ प्रश्नसमय शुभशकुन होवे तो मंगल जानना और अशुभशकुन होवे तो वरकन्याओंको अशुभ फल होगा ऐसा कह्नना ।। १३ ।। इति श्रीनारदीयसंहिताभाषाटीकायां विवाहप्रश्नलग्नाध्यायः सप्तविंशतितमः ॥ २७ ॥ S पंचांगशुद्धिदिवसे चंद्रताराबलान्विते । विवाहभस्योदये वा कल्यावरणमिष्यते ॥ १ ॥ पंचांगशुद्धिके दिन चंद्रताराका बल होनेके दिन विवाहके नक्षत्र और लग्नविषे कन्यावरण ( संबंध ) करना चाहिये ।। १ ।।। भूषणैः पुष्पतांबूलैः फलगंधाक्षतादिभिः॥ शुक्लांबरैर्गीतवाद्यैर्विप्राशीर्वचनैः सह ॥ २॥ कारयेत्कन्यकागेहे वरणं प्रीतिपूर्वकम् ॥ तदा कुर्यात् पिता तस्याः प्रधानं प्रीतिपूर्वकम् ॥ ३ ॥