पृष्ठम्:नारदसंहिता.pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

4
( ३४६ )नारदसंहिता ।
देवींद्राणि नमस्तुभ्यं देवेंद्रप्रियभाषिणि ॥
विवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे ॥ ८ ॥
इति श्रीनारदीयसं० कन्यावरणाध्यायोऽष्टाविंशतितमः२८॥
हे देवि!हे इंद्राणि !हे देवेंद्रप्रियभाषिणी तुमको नमस्कार है विवाह
सौभाग्य, आरोग्य, पुत्रलाभ ये मुझको देवो ।। ८ ।।
इति श्रीनारदसंहिताभाषाटीकायां कन्यावर-
णाध्यायोऽष्टाविंशतितमः ॥ २८ ॥
अथ विवाहप्रकरणम्।
युग्मेब्दे जन्मतः स्त्रीणां प्रीतिदं पाणिपीडनम् ॥
एतत्पुंसामयुग्मेब्दे व्यत्यये नाशनं तयोः ॥ १॥
जन्मसे पूरे सम वर्षमें कन्याका विवाह करना शुभहै और वरको
अयुग्म ( ऊरा ) वर्ष होना चाहिये इससे विपरीत होवे तो तिन्हों
का नाश होताहै ।। १ ।।
माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः ॥
मध्यमः कार्तिको मार्गशीर्षो वै निंदिताः परे ।। २१ ॥ ।
माध, फाल्गुन, वैशाखज्येष्ठ इन महीनोंमें विवाह करना शुभहै
और कार्तिकमार्गशिर मध्यम हैं अन्यमहीने विवाहमें अशुभ हैं।२॥
न कदाचिद्दशर्क्षेषु भानोरार्द्राप्रवेशनात् ॥
विवाहं देवतानां च प्रतिष्ठां चोपनायनम् ॥ ३ ॥
आर्द्रा आदि दश नक्षत्रोंपर सूर्य प्रवेश होवे तब ( चातुर्मासमें )
ही विवाहदेवताओंकी प्रतिष्ठा, यज्ञोपवीत ये नहीं करने
चाहिये ॥ ३ ॥