पृष्ठम्:नारदसंहिता.pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

आषाटीकास -० अ० २९. ( ३७१ ) ऐसी तिस वेदीके पास अग्नि और वेदकी साक्षीसे विवाह विधि करना। विवाह समय पापग्रह ३।६।११घरमै होवे चंद्रमा छठे आठवें नहीं हो तो ॥ १०० ॥ कुर्वंत्यायुर्धनारोग्यं पुत्रपौत्रसमन्विताः ॥ त्रिकोणकेंद्रखत्र्याये शुभं कुर्वंति खेचराः ॥ १०१ ॥ आयु, धन, आरोग्य पुत्रपौत्रोंकी समृद्धि करते हैं और ९॥५ १ ०।३।११ इन घरमें सबग्रह शुभफल करते हैं ॥ १०१ ॥ यूनकेंद्रभगं शुकं हित्वा पुत्रधनान्विताम् ।। द्यूनत्रिबंधुतनयधर्मखायेषु चंद्रमाः ।। १०२ ।। और सातवें घरबिना अन्यकेंद्रमें शुक शुभ है पुत्र धनवती कन्य होती है और २।३।४।५।९।१०। ११ इन घरोंमें चंद्रमा शुभ है ॥ १०२ ॥ करोति सुतसौभाग्यभोगयुक्तां विवाहिताम् ॥ अस्तगा नीचगाः शत्रुराशिगश्च पराजिताः ॥१०३ ॥ विवाहिता कन्याको पुत्रवती व सौभाग्य भोगवती करता है। और अस्तहुए नीचराशिके शत्रुकी राशिमें प्राप्तहुए ग्रह पराजित (हारे हुए ) हैं ॥ १०३ ॥ नाशक्तास्ते फलं दातुं दानमश्रोत्रिये यथा ॥ गुरुरेकोपि लग्नस्थः सकलं दोषसंचयम् ॥ १०४ ॥ विनाशयति धर्मगुरुदितस्तिमिरं यथा ॥ एकोपि लग्नगः काव्यो बुधो वा यदि लग्नगः ॥ १०९ ॥