पृष्ठम्:नारदसंहिता.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० २९. (१७९) अथ योनिः। अश्वेभंमेषसर्पाहिश्चोतुमेषोतुमूषकाः ।। आखुर्गोमहिषव्याघ्रः श्वद्विड् व्याघ्रो मृगद्वयम् ॥१३७॥ श्वानोःकपिर्बभ्रुयुग्भं कपिसिंहतुरंगमाः ॥ सिंहगोहस्तिनो भानामेषां योनिर्यथाक्रमात् ॥ १३८ अश्व १ हस्ती २ मेष ३ सर्प ४ सर्प ५ श्वान ६ मार्जार ७ मेष ८ मार्जार ९ मेष १० मषक मूषक ११ गौ १२ महिष १३ व्याघ्र १४ महिष १५ व्याघ्र १६ मृग १७ मृग १८ श्वान १९ वानर २० नकुल २१ नकुल २२ वानर २३ सिंह २४ अश्व २५ सिंह २६ गौ २७ हस्ती २८ ऐसे ये अश्विनी आदि नक्षत्रोंकी योनि यथाक्रमसे जननी ।। १३७ ॥ १ ३८ ॥ वैरं बभ्रूरंगमेषवानरं सिंहदंतिनम् ॥ गोब्य।घ्रमाखुमार्जारं महिषाश्वं च शात्रवम् ॥ १३९ ॥ तहां नकुल सर्पका बैर है, और मेष वानरका वैर है, सिंह हस्तीका वैर है, गौ व्याघ्रका और मषक मार्जार तथा महिष अश्वका वैर है ॥ १३९ ॥ इति । । अथ वर्णविचारः।। मीनालिकर्कटा विप्राः क्षत्री मेद्यो हरिर्धनुः । शूद्रो युग्मं तुलाकुंभौ वैश्यः कन्या वृषो मृगः।।११० ॥