पृष्ठम्:नारदसंहिता.pdf/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

आषाटीकास०-अ० ३०: (१८५) वधूप्रवेशः संपत्यै दशमेथ समे दिने ॥ व्द्ययनं द्वितयं जन्ममासा दिवसानपि ॥ संत्यज्य प्रतिशुक्रोषि यात्रा वैवाहिकी शुभा॥ १६२ ॥ इति श्रीनारदीयसंहितायां विवाहाध्याय एकोनत्रिंशत्तमः ॥ २९ ॥ वधूप्रवेश करना दशवेंदिन अथवा समदिनमें शुभ है और दोनों अयन वरकन्याके जन्मका मास व दिन सन्मुख शुक्र इनको त्यागकर विवाहकर बहू लानेकी यात्रा शुभ कही है ॥ १६२ ॥ इति श्रीनारदीयसंहिताभाषाटीकायां विवाहाध्याय एकोनत्रिंशत्तमः ॥ २९ ॥ श्रीप्रदं सर्वगीर्वाणस्थापनं चोत्तरायणे । गीर्वाणपूर्वगीर्वाणमंत्रिणोर्दृश्यमानयोः ॥ १ ॥ उत्तरायण सूर्यंमें संपूर्ण देवताओंका स्थापन करना शुभ है गुरु शुक्रका उदय होना शुभ है ।। १ ।। विचेंत्रेष्वेवमासेषु माघादिषु च पंचसु । शुक्लपक्षेषु कृष्णेषु तदादि पंचसु स्मृतम् ॥ २ ॥ चैत्रविना माघ आदि पांचमहीनों देवप्रतिष्ठा करनी शुभ है शुक्ल पक्षमें अथवा कृष्णक्षमें पंचमीतक देवप्रतिष्ठा करनी शुभ है ॥ २at दिनेषु यस्य देवस्य या तिथिस्तत्र तस्य च । द्वितीयादिद्वयोः पंचम्यादितस्तिसृषु क्रमात् ॥ ३ ॥