पृष्ठम्:नारदसंहिता.pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

4A (१९२) नारदसंहिता । चतुरस्त्रीकृते क्षेत्रे षट्सर्गपरिशोधिते । रेखामार्गे च कर्तव्यं प्राकारं सुमनोहरम् ॥ ११ ॥ फिर चतुरस्त्र स्थल विषे षट्वर्ग विधिसें शोधन कर रेखमार्ग विषे चौगिर्द एक गोलाकार रेखा खींच लेवे ॥ ११ ॥ आयामेषु चतुर्दिक्षु प्रागादिषु च सत्स्वपि । अष्टाष्टौ च प्रतिदिशं द्वाराणि स्युर्यथाक्रमात् ।। १२ ।। प्रदक्षिणक्रमात्तेषाममूनि च फलानि वै ।। हानिर्नैःस्वं धनप्राप्तिर्नृपपूजामहद्धनम् ।। १३ ।। उस विस्तारमें चारों दिशाओंके विभाग करलेना, फिर पूर्व आदि दिशाओंमें आठ २ बार यथाक्रमसे. बनाने चाहियें । पूर्व दिशामें प्रदक्षिण क्रमसे आठ ८ द्वार लगते हैं, तिनके फल कहते हैं (ईशानके समीपही पूर्वके प्रथमभागमें हानि, दूसरे जागमें दरिद्रता, फिर ३ धन प्राप्ति, ४ राज्यसे लाभ, ५ में बड़ा भारी धन छाभ ) ।। १२ ॥ १३ ॥ अतिचौर्यमतिक्रोधो भीतिर्दिशि शचीपतेः । निधनं बंधनं भीतिरर्थाप्तिर्धनवर्द्धनम् ॥ १४ ॥ फिर ६ भागमें अत्यंत चोरी, ७ में अत्यंत क्रोध८ में भय ये पूर्व दिशामें ८ द्वारोंके फल हैं । और दक्षिण दिशमें यथात्रमसे मृत्यु १, बंधन २, भय ३, द्रव्यप्राप्ति ४द्रव्यवृद्धि ५॥ १४ ।। अनातंकं व्याधिभयं निःसत्त्वं दक्षिणादिशि । पुत्रहानिः शत्रुवृद्धिर्लक्ष्मीप्राप्तिर्धनागमः । १५॥ ।