पृष्ठम्:नारदसंहिता.pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ०२. ( १ ३ ) कुजाद्यैर्निहते श्रृगे मंडले वा यथाक्रमात् । क्षेमार्धवृष्टिनृपतिजनानां नाशकृच्छशी ॥ १० ॥ इति श्रीनारदीयसहितायां चन्द्रचारः ॥ मंगलादि ग्रहों करके चंद्रमंडलका श्रृग वेधित होवे तो क्रमसे क्षेम नाश, भावमहिगा, वर्षानाश, राजानाश, प्रजानाश, यह फल होता है ॥ १० ॥ इति श्रीनारदसंहिताभाषाटीकायां चंद्रचारः। सप्ताष्टनवमर्क्षेषु स्वोदयाद्वक्रिते कुजे ॥ तद्वक्रमुष्णं तस्मिन्स्याप्रजापीडाग्निसंभवः ॥ १ ॥ अपने उदय नक्षत्रमे सातवां आठवांं नवमा नक्षत्रपर मंगल वक्री होय तो उस नक्षत्रपर रहे तबतक प्रजामें पीडा हो अनि- कोप हो ॥ १ ॥ दशमैकादशे शते द्वादशे वा प्रतीपगे ॥ वक्रमल्पसुखं तस्मिंस्तस्य वृष्टिविनाशनम् ॥ २ ॥ और दशवाँ और ग्यारहवाँ बारहवाँ नक्षत्रपर वक्री होयतो प्रजामें थोडा सुख वर्षाका नाश ।। २ ।। कुजे त्रयोदशे ऋक्षे वक्रिते वा चतुर्दशे ॥ व्यालाख्यवक्रं तत्तस्मिन्सस्यवृद्धिहेर्भयम् ॥ ३ ॥ रंग उदय नक्षत्रसे तेरहवें चौदहवें नक्षत्रपर चक्री होय तो यह व्यालनामक’ वक्री कहा है इसमें खेतीकी वृद्धि हो और सट्टका भय हो ॥ ३ ॥ }