पृष्ठम्:नारदसंहिता.pdf/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

है (१९६) नारदसंहिता। A ९ क्षेत्रफलम्। विस्तारगुणितं दैर्घ्यं गृहक्षेत्रफलं भवेत् ॥ तत्पृथक् वसुभिर्भक्तं शेषमायो ध्वजादिकः ॥ २८॥ घरकी चौडाईको लंबाईसे गुणा करदेना वह क्षेत्रफल होताहै फिर आठका भाग देना बाकी रहा ध्वज आदिक आय जानना२८ ध्वजो धूमोऽथ सिंहः श्वा सौरभेयः खरो गजः ॥ ध्वांक्षश्चैव क्रमेणैतदायाष्टकमुदीरितम् ॥ २९ ।। ध्वज १, धूम २, सिंह ३, श्वान ४, वृष ५, खर ६, गज७,

  1. ध्वांक्ष ८ ऐसे क्रमसे ये ८ आय कहे हैं ।। २९ ॥

ब्राह्मणस्य ध्वजो ज्ञेयः सिंहो वै क्षत्रियस्य च ॥ वृषभश्चैव वैश्यस्य सर्वेषां तु गजः स्मृतः ॥ ३० ॥ तहां ब्राह्मणको ध्वज आय शुभ है, क्षत्रियको सिंह शुभ है, वैश्यको वृष शुभ है, गज आय सब वर्णोंको शुभ है।। ३० ।। कीर्तिः शोको जयो वैरं धनं निर्धनता सुखम् ॥ रोगश्चैते गृहारंभे ध्वजादीनां फलं क्रमात् ॥ ३१ ॥ और ध्वज १ आय आवे तो कीर्ति, फिर धूम २ हो तो शो क, फिर ३ जय, ४ वैर, ५ धन, ६ निर्धनता, ७ सुख, ८ रोग ऐसे इन आठ ध्वज आदिकोंका फल जानना ।। ३१ ।। अथ राशिफलम्। द्विर्द्वादशं निर्धनाय त्रिकोणं कलहाय च । षडष्टकं मृत्यवे स्याच्छुभदा राशयः परे ॥ ३२ ॥ b