पृष्ठम्:नारदसंहिता.pdf/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

A = भाषाटीकास०-अ० ३ १. (३९९ ) व्यर्क़ारवारलग्नेषु चापे चाष्टमवर्जिते । नैधने शुद्धिसंयुक्ते शुभलग्ने शुभांशके ॥ ४२ ॥ तहां रवि मंगलके लग्न नहीं हों, अष्टमस्थानमें धनु लग्न नहीं हो, अष्टम घरमें कोई ग्रह नहीं हो, शुभलग्न तथा शुभराशीका नवां शक होवे तब ॥ ४२ ॥ शुभेक्षितेऽथ वा युक्ते लग्ने शंकुं विनिक्षिपेत् ॥ पुण्याहवाचैर्वादित्रैः पुण्यैः पुण्यांगनादिभिः ॥ ४३ ॥ शुभग्रहोंकी दृष्टि हो,शुभग्रहयुक्त हो,ऐसे लग्नमें शंकुको स्थापि तकरै पुण्याहवाचन बाजा, गीत, स्त्रीमंगलगीत इन्होंसे मंगल कराना ।। ४३ ।। स्वकेंद्रस्थैस्त्रिकोणस्थैः शुभैरत्र्यायारिगैः परैः । लग्नात्षष्ठायचंद्रेण दैवज्ञार्चनपूर्वकम् ।। ४९ ।। शुभग्रह धनस्थान तथा केंद्रमें होवे अथवा ९।५ घरमें हो और पापग्रह ३।११।६ घरमें हो, चंद्रमा ६ तथा ११ होवे ऐसे लग्न में ज्योतिषीके पूजन पूर्वक घर चिनवाना प्रारंभ करे ।। ४४ ।। एकद्वित्रिचतुःशालाः सप्तशालाह्वयाः स्मृताः । ताः पुनः षड्विधाः शालाः प्रत्येकं दशषद्विधाः ।। ४६।। एक शालासे युक्त घर, दो शालावा तीन,चार,सात शालाका घर होता है जिनके भी छह भेदहैं सोलहप्रकारके घर होते हैं तिनके नाम ॥ ४५ ।। ध्रुवं धान्यं जयं नंदं खरं कांतं मनोरमम् ॥ सुमुखं दुर्मुखं क्रूरं शत्रुस्वर्णप्रदं क्षयम् ॥ ४६ ॥