पृष्ठम्:नारदसंहिता.pdf/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास -अ० ३१. (२०१ ) स्नानागारं दिशि प्राच्यामाग्नेय्यां पचनालयम् ॥ याम्यायां शयनागारं नैर्ऋत्यां शस्त्रमंदिरम् ॥ ९० ॥ मकानकी पूर्वदिशामें स्नानकरनेका स्थानअग्निकोणमें रसोई । पकाने स्थान, दक्षिणमें सोनेका मकान, नैर्ऋतमें शस्त्रस्थान करना ।। ५० ।। एवं कुर्यादिदं स्थानं क्षीरपानाज्यशालिकाः ॥ शय्यासूत्रास्त्रतद्विद्याभोजनामंगलाश्रयाः ॥ ५१॥ और दूध, जलपान, घृत इन्होंके स्थान ईशानकोणमें शय्या, मूत्र, शस्त्र, भोजन इनके स्थान अग्निकोणमें,।। ५१ ।। धान्यस्त्रीभोगवित्तं च श्रृंगारायतनानि च । ईशान्याद्विक्रमस्तेषां गृहनिर्माणकं शुभम् ॥ ६२ ॥ धान्य, स्त्रीभोग, धन ये स्थान नैनैऋतमें, श्रृंगारादिकके स्थान वायव्य कोणमें ऐसे ईशानादिकः कोणोंमें ये भी स्थान कहेहैं ॥ ५२ ॥ एते स्वस्थानशस्तानि स्वस्व।यस्वस्वदिश्यपि । प्लक्षोदुंबरचूताख्या निंबस्नुहीविभीतकाः ॥ ४३ ॥ ये अपने २ कर्मविस्तारके योग्य स्थान अपनी २ कोणमें होनेसे शुभ हैं जैसे अग्निस्थान अग्निकोणमें होना शुभहै और मकानके आगे पिलखन, गलर, आम, नींब, थोहर, बहेडा ॥ ५३ ॥ ये कंटका दग्धवृक्षा वदाश्वत्थकपित्थकाः ॥ अगस्त्यशिग्रुतालाख्यतिंतिणीकाश्च निंदिताः ॥४९॥