पृष्ठम्:नारदसंहिता.pdf/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ३२. ( २०५) सूर्यसत्यौ भृशाकाशौ वायुः पूषा च नैर्ऋतः ॥ गृहर्क्षतो दंडधरो गांधर्वों मृगराजकः ॥ ९॥ सूर्य, सत्य, भृश, आकाशवायु, पूषा, नैर्ऋत, गृहर्क्षत, दंडधर, गांधर्व, मृगराजक ।। ५ ।। मृगपितृगणाधीशस्ततो दौवारिकाह्वयः । सुग्रीवः पुष्पदंतश्च जलाधीशस्तथासुरः ॥ ६ ॥ मृग, पितरगणाधीश, दौवारिक, सुग्रीव, पुष्पदंतक, जलाधीश असुर ।। ६ ॥ शेषश्च पापरोगश्च भोगी सुख्यो निशाकरः ।। सोमः सूर्योऽदितिदिती द्वात्रिंशत्रिदशा अमी ॥ ७॥ शेष; पापरोग, भोगी, मुख्य, निशाकर, सोम, सूर्य, अदिति, दिति ये बत्तीस देवता हैं । ७ ।। अथेशान्यादिकोणस्थाश्चत्वारस्तत्समीपगाः ॥ आपः सवितृसंज्ञश्च जयो रुद्रः क्रमादमी ॥ ८॥ और ईशानआदि कोणोंमें स्थित तिनके समीपके चार देवता ये हैं कि आप,सविता, जय, रुद्र ये क्रमसे ४ दिशाओंमें जानने ॥ ८ ॥ मध्ये नव पदो ब्रह्म तस्याष्टों च समीपगाः॥ एकांतराः स्युः प्रागाद्याः परितो ब्रह्मणः स्मृतः ॥ ९ ॥ मध्यमें नव कोष्ठमें बना और तिसके समीप ८ हैं वे पूर्वआदि दिशाओंमें एक २ के अंतरसे ब्रह्माके चारोंतर्फ स्थितहैं ।। ९ ।।