पृष्ठम्:नारदसंहिता.pdf/२१३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०६) नारदसंहिता । अर्यमा सविता चैव विवस्वान्विबुधाधिपः। मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधराह्वयः ॥ १० हैं। अर्यमा, सविता, विवस्वान, विबुधाधिप, मित्र, राजयक्ष्मा, पृथ्वीधर ॥ १० ॥ आपवत्सोष्टमः पंचचत्वारिंशत्सुरा अमी । आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिः क्रमात् ॥ ३६ पदिकानां च वर्गोयमेवं कोणेष्वशेषतः । तन्मध्ये विंशतिर्बाह्या द्विपदास्तेषु सर्वदा ॥ १२ ॥ आपवत्स ये आठ हैं ऐसे ये सब मिलकर ४९ होतेहैं औछ। आप,आपवत्स, पर्जन्य, अग्नि, दिति चे क्रमसे चारोंकोणेमें रहते हैं ऐसे यह पदिकोंका वर्ग कहाता है तिनके मध्यमें बीस देवता बाह्य हैं। ये सदा द्विपद कहे हैं । ११ ।। १२ ।। अर्यमा च विवस्वांश्च मित्रः पृथ्वीधराह्वयः ।। अह्मणः परितो दिक्षु चत्वारस्त्रिदशाः स्मृताः ।। १३ ।। अर्यमा, विवस्वान्, मित्र, पृथ्वीधर ये ब्रह्मासे चारोंतरफ त्रिंपद संज्ञक कहे; ।। १३ ३ ॥ ब्रह्माणं च तथैकद्वित्रिपदानर्चयेत्सुरान् । वास्तुमंत्रेण वास्तुज्ञो दूर्वादध्यक्षतादिभिः ॥ १४ ॥ सो वहां ब्रह्माको और एकपदिक, द्विपदिक, त्रिपदिक, देवता ओंको पूजै वस्तुको जाननेवाला द्विज वास्तुमंत्र से दूर्वा,अक्षत, दहीं, आदिकोंसे वास्तुका पूजन करें ॥ १४॥