पृष्ठम्:नारदसंहिता.pdf/२१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकस ०-अ० ३२. (२०७ ) ब्रह्ममंत्रेण वां श्वेतवस्त्रयुग्मं प्रदापयेत् ॥ तांबूलं च ततो दत्वा प्रार्थयेद्वास्तुपूरुषम् ॥ १५ ॥ ब्रह्माके मंत्रसे दो सफेद वस्त्र चढावे और तांबूल चढाकर वास्तुपुरुषकी प्रार्थना करें ॥ १५ ॥ आवाहनादिसर्वोपचारांश्च क्रमशस्तथा ॥ नैवेद्यं विविधान्नेन वाद्याद्यैश्च समर्पयेत् ॥ १६॥ आवाहन आदि सम्पूर्ण उपचार क्रमसे करने चाहियें । नैवेद्य अनेकप्रकारके भोजन चढाकर अनेक प्रकारको बाजे बजवाकर समपर्ण करै ।। १६ ।। वास्तुपुरुष नमस्तेस्तु भूशय्याभिरत प्रभो॥ मद्गृहं धनधान्यादिसमृद्धं कुरु सर्वदा ॥ १७॥ भूमिी शय्यापर अभिरत रहनेवाले हे प्रभो ! तुमको नमस्कार है । मेरे घरको सदा धनधान्यसे भरपूर करो ॥ १७ ॥ इति प्रार्थ्य यथाशक्त्या दक्षिणामर्चकाय च ॥ दद्यात्तदग्रे विप्रेभ्यो भोजनं च स्वशक्तितः ॥ १८ ॥ ऐसी प्रार्थना कर शक्तिके अनुसार यजन करानेवाले ब्राह्मणको दक्षिणा देवे और तिन देवतोंके सन्मुख बिठाकर श्रद्धाके अनुसार बाह्मणोंको भोजन करावे ॥ १८ ॥ अनेन विधिना सम्यग्वास्तुपूूजां करोति यः । आरोग्यं पुत्रलाभं च धनं धान्यं लभेत सः ॥ १९॥ इस विधिसे अच्छे प्रकारसे जो पुरुक्ष वास्तुपूजा करता है वह आरोग्य, पुत्र, धन धान्य, इन्हें को प्राप्त होता है । १९ ।।