पृष्ठम्:नारदसंहिता.pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ०२. (१५) पितृद्विदैवधातृणां भिद्यंते योगतारकाः । दुर्भिक्षं मरणं रोगं करोति यदि भूमिजः॥ ९॥ मघ, विशाखा, रोहिणी इन नक्षत्रोंपर मंगल हो तब इनके तारा ओंको भेदन करे तो प्रजामें दुर्भिक्ष महामारी रोग होवे ॥ ९ ॥ त्रिषूतरासु रोहिण्यां नैर्ऋत्ये श्रवणेंदुभे । अवृष्टिदश्चरन्भौमे रोहिणीदक्षिणे स्थितः ॥ १० ॥ तीनों उत्तरा, रोहिणी, मूल,श्रवण,मृगशिरा इन नक्षत्रोंपर मंगल होय अथवा रोहिणी नक्षत्रके तारासे दक्षिणको स्थित होय तो वर्षा नहीं हो ॥ ३० ॥ भूमिजः सर्वधिष्ण्यानामुद्गगामी शुभप्रदः ॥ याम्यगोनिष्टफलदो भेदे भेदकरो नृणाम् ॥ ११ ॥ यह मंगल सब नक्षत्रोंसे उत्तरकी तरफ होकर चले तो शुभ- दायक जानना और दक्षिणकी तरफ होकर चले तो अशुभ दायी है तारांको भेद करे तो प्रजामें युद्ध हो ॥ ११ ॥ इति श्रीनारदीयसंहितायां भौमचारः ॥ विनोत्पातेन शशिजः कदाचिन्नोदयं व्रजेत् ॥ अनावृष्टयग्निभयकृदनर्थं नृपविग्रहम् ॥ १ ॥ इति श्रीनारदसंहिताभाषाटीकायां भौमचारः समाप्तः । कभी उत्पातके बिनाही समयपर बुध उदय नहीं होतो वर्षा नहीं हो अनिभय अनर्थ और राजाओंका युद्ध होवे ।। १ ।। वसुश्रवणविश्वेंदुधातृभेषु चरन्बुधः । भिनत्ति यदि तत्तारामवृष्टिव्याधिभीतिकृत् ॥ २ ॥