पृष्ठम्:नारदसंहिता.pdf/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ७ ३ ३ (२१५) शीर्षोदय कहिये ५। ६ । ७ । ८ । ११ ये लग्न होवें अथवा दिग्द्वारि लग्न हो अथवा शुभग्रहकी राशिका लग्न हो तब गमन करनेवालेको शुभफल होता है । २५ ।। शीर्षोदये जन्मराशौ लग्नं शुभयुतं तथा ॥ तयो राशिस्थिते राशौ यातुः शत्रुक्षयो भवेत् ॥ २६ ॥ शीर्षोदय लग्न विषे जन्मकी राशि हो अथवा शुभ ग्रहसे युक्त जन्मलग्न हो तब उसी राशिके लग्नविषे गमन करे तो शत्रु नष्ट हो ।। २६ ११ । शत्रुजन्मोदये जन्म राशिश्च निधनं तयोः । यो राशिस्तत्र वै राशौ यातुः शत्रुक्षयो भवेत् ॥ २७ ॥ शत्रुका जन्मलग्न और जन्मराशीसे आठवीं राशिके लग्नमें गमन करे तो गमन करनेवालेका शत्रु नष्ट हो । २७ ।। वक्रे तथा मीनलग्ने यातुर्मीनांशकेऽपि वा । निंद्यं निखिलयात्रासु घटलग्नं घटांशकः ॥ २८॥ मीन लग्नमें तथा मीनके नवांशकमें गमन करना अशुभ है। और कुंभलग्न तथा कुंभके नवांशकमें सब तर्फकी यात्रा करनी अशुभ है । २८ ॥ जलोदये जलांशे वा जलजातेः शुभावहाः ॥ मूर्तिकोशोथ धानुष्कं वाहनं मंत्रसंज्ञकम् ॥ २९ ॥ शत्रुमार्गस्तथायुश्च भाग्यं व्यापारसंज्ञितः । प्राप्तिरप्राप्तिरुदयाद्भावाः स्युर्द्वादशैव तु ॥ । ३० ॥