पृष्ठम्:नारदसंहिता.pdf/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ३३. (१२३ ) s महिषीमेषयोर्युद्धे कलत्रकलहांतरे ।। वस्रादेस्खलिते क्रोधे दुरुक्ते न व्रजेत्क्षुतौ ॥ ६० ॥ भैसोंका और मीढोंका युद्ध होनेमें, स्त्रियोंका युद्ध होनेसमय, वस्त्रादिक उतरपडना, क्रोध होना, खराब बचन कहना, छींकना ऐसे वक्तपर गमन नहीं करना ॥ । ६० ॥ घृतान्नं तिलपिष्टान्नं मत्स्यान्नं घृतपायसम् ॥ प्रागादिक्रमशो भुका याति राजा जयपुरीन् ॥ ६१ ॥ घी अन्न, तिल पीठी, मत्स्य अन्न, घी खीर इन चार पदा- र्थोंको खाकर यथाक्रमसे पूर्वआदि दिशाओंमें राज गमन करे तो शत्रुओंको नष्ट करे ॥ । ६१ ॥ । मार्ज्जितापरमान्नं च कांजिकं च पयो दधि । । क्षौरं तिलोदनं भुक्त्वा भानुवारादिषु क्रमात् ।। ६२ ।। शिखरणि १ खीर २ कांजी ३ पकायादूध ४ दही ५ कच्चादूध ६ तिलओदन ७ इन पदार्थोंको रविआदि वारोंमें यथाक्रमसे भोजन करके गमन करना शुभ है ।। ६२ ।। कुल्माषांश्च तिलान्नं च दधि क्षौद्रं घृतं पयः । मृगमांसं च तत्सारं पायसं चाषकं मृगम् ॥ ६३ ॥ शशमांसं च षष्टिक्यं प्रियंगुकमपूपकम् । चित्रांडजं फलं कूर्म सारीं गोधां च शल्लकम् ॥ ६४ ॥ हविष्यं कृसरान्नं च मुद्रान्नं यवपिष्टकम् । मत्स्यान्नं चित्रितान्नं च दर्ध्यन्नं दस्रभात्क्रमात् ॥ ३५ ॥