पृष्ठम्:नारदसंहिता.pdf/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३° } नारदसंहिता । मत्स्यमांस,धोयाहुआ वस्त्र,सफेद बैल, ध्वजा, सौभाग्यवती स्त्री, जलका कलश, रत्न,श्रृंगार, गौ, ब्राह्मण ॥ ८९ ॥ भेरीमृदंगपट्टहशंखरागादिनिस्वनाः ॥ वेदमंगलघोषः स्युर्यायिनां कार्यसिद्धिदाः ॥ ९० ॥ भेरी, मृदंग, ढोल, शंख, राग, गीतं, गाना, वेदमंगलकी ध्वनि ये सब शकुन गमनकरनेवालोको सिद्धिदायक हैं ॥ ९० ॥ आदौ विरुद्धशकुनं दृष्ट्वा यायीष्टदेवताम् ॥ स्मृत्वा द्वितीये विप्राणां कृत्वा पूजां निवर्तयेत् ॥ ९१ ॥ गमनकरनेवाला जन प्रथम अपशकुन देखे तो इष्टदेवका ध्यान करके गमन करे फिर. दूसराभी अपशकुन दीखे तो ब्राह्मणोंका पूजन कर उलटा चला आये फिर गमेनकरना ।। ९१ ॥ सर्वदिक्षु क्षुतं नेष्टं गोक्षुतं निधनप्रदम् । अफलं यद्बालवृद्धरोगिपीनसवत्कृतम् ॥ ९२ ॥ इति श्रीनारदीयसंहितायां यात्राध्यायस्त्रयस्त्रिंशत्तमः॥३३॥ सब दिशाओंमें छींकहोना अशुभ है और गौकी छींक मृत्युदायक है बालक, वृद्ध, रोगी, शरदीरोगकी छींक कपटसे लईहुई छींक इनका दोष नहींहै ॥ ९२ ॥ इति श्रीनारदीयसंहिताभाषाटीकायां यत्राध्याय त्रयस्त्रिंशचमंः ॥ ३३ ।। आदौ सौम्यायने कार्यं नववास्तुप्रवेशनम् । राज्ञा यात्रा निवृत्तौ च यद्वा द्वंद्वप्रवेशनम् ॥ १ ॥