पृष्ठम्:नारदसंहिता.pdf/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३२) नारदसंहिता । स्थिरलग्ने स्थिरांशे च नैधने शुद्धिसंयुते । त्रिकोणे केंद्रखत्र्याये सौम्यैख्यायारिगैः खलैः ॥ ६ ॥ स्थिरलग्न, स्थिरराशिका नवांशक हो और आठवें पर घर ग्रह नहींहो नवमें पांचवें घर, व केंद्रमें और ३ तथा दशवें घर शुभग्रह होवें पापग्रह ३।११।६ घर होवें ॥ ६ ॥ लग्नात्षष्ठाष्टमस्थेन वर्जितेन हिमांशुना ॥ कर्तुर्वा जन्मभे लग्ने ताभ्यामुपचयेऽपि वा ॥ ७ ॥ लग्नसे छठे आठवें घर चंद्रमा नहीं हो अथवा कर्ताका जन्मलग्न हो तथा जन्मलग्नसे ३।४।१०।११ लग्नहो तब प्रवेश करना॥ ७॥ कृत्वार्कं वामतो विद्वाञ्शृङ्गारं चाग्रतो विशेत् ॥ ८॥ इति श्रीनारदीयसंहितायां प्रवेशाध्यायश्चतुस्त्रिंशत्तमः ३४ विद्वान् पुरुष वामार्क सूर्य देखकर श्रृंगार मंगलसे युक्त हो घरमें प्रवेश करै | ॥ ८ ॥ इति श्रीनारदीयसंहिताभाषाटीकायां प्रवेशाध्याय श्श्चतुर्विंशत्तमः ॥ ३४ ॥

अथ वर्षाप्रश्न । वर्षाप्रश्ने वारेभेऽजे पूर्णे वै लग्नगेपि वा । केंद्रगे वा शुक्लपक्षे चातिवृष्टिः शुभेक्षिते ॥ १ ॥ वर्षाके प्रश्नमें जलराशिपर पूर्णचंद्रमा हो अथवा लग्नमें चंद्रमा हो अथवा शुक्लपक्षमें केंद्रमें चंद्रमा हो तथा शुभग्रहोंसे इष्ट हो तो अत्यंत वर्षा होवे ।। १ ।।