पृष्ठम्:नारदसंहिता.pdf/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० २. (१७) पूर्वात्रये चरन् सौम्यो योगतारां भिनत्ति चेत् । क्षुच्छस्त्रामयचौरेभ्यो भयदः प्राणिनस्तदा ॥ ७॥ तीनों पूर्वाऑपर विचरताहुआ बुध अपने योग ताराको अदन करे तो दुर्भिक्ष, राजयुद्ध, रोग,चौर इन्होंने प्राणियोंको भय हो ।। ७ ।। याम्याग्निधातृवायव्यधिष्ण्येषु प्राकृतागतिः ॥ ईशंेदुसार्पपित्र्येषु ज्ञेया मिश्राह्यया गतिः ॥ ८ ॥ भरणी, कृतिका, रोहिणी, स्वाती इन्होंपर बुध होय तो बुधकी प्राकृता गति कही है आर्द्रा, मृगशिर.आश्लेषा, मघा इनपर होय तो मिश्र गति कही है ।। ८ ।। संक्षिप्तादितिभाग्यार्यमेज्याधिष्ण्येषु या गतिः ॥ गतिस्तीक्ष्णाजचरणेहिर्बुध्न्येंद्राश्विपूषसु ॥ ९ ॥ योगांतिकांबुविश्वाख्यमूलगस्येंदुजस्य च । घोरा गतिर्हरित्वाष्ट्रवसुवारुणभेषु च ॥ १० ॥ पुनर्वसु, पूर्वाफाल्गुनी, उत्तराफाल्गुनी, पुष्य इन नक्षत्रपर संक्षिप्ता तथा पूर्वाभाद्रप्रदा; उत्तराभाद्रपदा, ज्येष्ठा, रेवती, अश्विनी इन्होंपर होय तो तीक्ष्णां गति कही है पूर्वाषाढा,उत्तराषाढा, मूल इन नक्षत्रोंपर बुध होय तो योगांतिक गति कहलाती है। श्रवण, चित्रा, धनिष्ठा, शतभिषा इनपर होय तब घोरां गति कही है । ९ । १० ।।