पृष्ठम्:नारदसंहिता.pdf/२४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ३५. (२३३ ) अल्पदृष्टिः पापदृष्टे प्रावृट्काले चिराद्भवेत् ॥ चंद्रवर्द्भार्गवे सर्वमेवंविधगुणान्विते ॥ २ ॥ और वर्षाकालमें चंद्रमा पापग्रहोंसे दृष्ट होतो अल्पवर्षी बताना चंद्रमाक्री तरह शुक्रसेभी सब शुभ अशुभ फल कहना ।। २ ।। प्रावृषींदुः सितात्सप्तराशिगः शुभवीक्षितः । मंदात्रिकोणसप्तस्थो यदि वा वृष्टिकृद्भवेत् ॥ ३ ॥ वर्षाकालमें शुक्रसे सातवीं राशिपर चंद्रमाहो और शुभग्रहोंसे दृष्ट्हो अथवा शनिसे नवमें, पांचवें घर तथा सातवें घर चंद्रमाहो तो वृषा होवे ।। ३ ।।। सद्यो वृष्टिकरः शुक्रो यदा बुधसमीपगः ॥ तयोर्मध्यगते भाना तदा वृष्टिविनाशनम् ॥ ४ ॥ शुक्र जो बुधके समीप होय तो शीघ्रही वर्षा करे तिन्होंने मध्यमें सूर्य आजाय तो वर्षाको नष्ट करै ॥ ४ ॥ मघादिपंचधिष्ण्यस्थः पूर्वं स्वाती त्रये परे ॥ प्रवर्षणं भृगुः कुर्याद्विपरीते न वर्षति ॥ ४ ॥ मघा आदि पांच नक्षत्र तीनों पूर्वा, स्वाती आदि तीन नक्षत्र इन नक्षत्रोंपर शुक्र होय तो वर्षाकरे इनसे विपरीत होय तो नहीं वर्षे ।। ५ ।। पुरतः पृष्ठतो भानोर्ग्रहा यदि समीपगाः ॥ तदा वृष्टिं प्रकुर्वंति न चैते प्रतिलोमगाः॥ ६ ॥ सौम्यमार्गगतः शुक्रो वृष्टिकृन्न तु याम्यगः॥ उदयास्तेषु वृष्टिः स्याद्भानोरार्द्राप्रवेशने ॥ ७ ॥