पृष्ठम्:नारदसंहिता.pdf/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ३७. (२४१ ) AAA करनी चाहिये इत्यादि बहुत से महान् उत्पात स्थानको नष्ट करने वाले कहे हैं ॥ ८ ॥ ९॥ केचिन्मृत्युप्रदाः केचिच्छत्रुभ्यश्व भयप्रदः ॥ मध्याद्भयं पशोर्मृत्युः क्षयेऽकीर्तिः सुखासुखम् ॥ १० ॥ कितेक उत्पात मृत्युदायक हैं, कितेक उत्पात शत्रुओंसे भय करते-हैं तथा उदासीन पुरुषसे भय करते हैं, पशुकी मृत्यु, क्षय, कीर्तिनाश, सुखमें दुःख ।। १० ।। अथ होमः । अनैश्वर्यं चान्नहानिरुत्पातभयमादिशेत् । देवालये स्वगेहे वा ईशान्यां पूर्वतोऽपि वा ॥ ११॥ ऐश्वर्यका नाश, अन्नको हानेि, इत्यादिक ये सब उत्पातोंके भय जानने । देवताके मंदिरमें अथवा अपने घरमें ईशानकोणमें अथवा पूर्वेमें ।। ११ ॥ कुंडं लक्षणसंयुक्तं कल्पयेन्मेखलायुतम् ॥ गृह्योक्तविधिना तत्र स्थापयित्वा हुताशनम् ॥ १२ ॥ बहुत उत्तम अग्निकुंड बनावे कुंडपर मेखला बनावे फिर अपने कुलके अनुसार विवाहादि मंगलोक्तविधिसे अग्नि स्थापन करना १२ जुहुयादाज्यभागांते पृथगष्टोत्तरं शतम् ॥ यत इंद्रभयामहे स्वस्तिदाघोरमंत्रकैः ॥ १३ ॥ समिदाज्यं चरूव्रीहितिलैर्याहृतिभिस्तथा॥ कोटीहोमं तदर्थं च लक्षहोममथापि वा ॥ १४ ॥ १६