पृष्ठम्:नारदसंहिता.pdf/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२४२ ) नारदसंहिता । ६२१ घृतसे आज्यभागसंज्ञक मंत्रोंसे १०८आहुति देना फिर "यत- इंद्रभयामहे स्वस्तिदा "और अघोर, इन मंत्रोंसे आहुति देवे समिध, घृत, चरु, चावल, तिल इन्होंसे व्याहृतियोंके मंत्रसे आहुति देना कोटि होम कराना अथवा तिससे आधा अथवा लक्ष होम कराना ।। १३ ॥ १४ ॥ - ४ यथा वित्तानुसारेण तन्न्यूनाधिककल्पना ॥ एकविंशतिरात्रं वा पक्षी पक्षार्द्धमेव वा ॥ १४॥ जैस अपना वित्त हो उसके अनुसार होम कराना इक्कीस दिनों तक अथवा १५दिनोंतक अथवा आधे पक्षतक होम कराना ॥१५ पंचरात्रं त्रिरात्रं वा होमकर्म समाचरेत् ॥ दक्षिणां च ततो दद्यदाचार्याय कुटुंबिने ॥ १६ ॥ पांचरात्रितक वा तीनरात्रितक होमकर्म कराना योग्य है फिर कुटुंबवाले आचार्यके वास्ते दक्षिणा देवे ॥ १६ ॥ गणेशक्षेत्रपालार्कदुर्गाक्षोण्यंगदेवताः । तासां प्रीत्यै जपः कार्यः शेषं पूर्ववदाचरेत् ॥ १७॥ गणेश, क्षेत्रपाल,सूर्य,दुर्गा, चौंसठयोगिनी, अंगदेवता इन्होंकी प्रीतिके वास्ते इनमंत्रोंसे जप करावे अन्य होमादिकर्म पूर्वोक्तविधिसे । करना ॥ १७ ॥ ऋत्विग्भ्यो दक्षिणां दद्यात्षोडशभ्यः स्वशक्तितः॥१८॥ इति श्रीनारदीयसंहितायामुत्पाताध्यायः सप्तत्रिंशत्तमः ॥ ३७॥