पृष्ठम्:नारदसंहिता.pdf/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८ ) नारदसंहिता । इन्द्रग्निमित्रमार्तंडभेषु पापाह्वया गतिः ॥ प्राकृताद्यासु गतिषु ह्युदितोस्तमितोपि वा ॥ ११ ॥ एतावंति दिनान्येव दृश्यस्तावन्न दृश्यगः ॥ चत्वारिंशत्क्रमात्रिंशद्वविंशद्विंशतिर्नव ॥ १२ ॥ और विशाखा, अनुराधा, हस्त इन नक्षत्रपर होय तय पापां गति कही है । इन प्राकृत आदि गतियोंपर प्राप्त हुआ बुध उदय होवे अथवा अस्त होजाय तब जितने दिनोंतक रहता है उनक प्रमाण यथाक्रमसे ऐसे जानना कि प्राकृता गतिमें ४० दिन फिर मिश्रामें ३० दिन संक्षिप्तामें २२ तीक्ष्णामें २० योगांतिकामें ९ दिन ॥ । ११ ॥ १ २ । । पंचदशैकादशभिर्दिवसैः शशिनंदनः ॥ प्राकृतायां गतैौ सस्यक्षेमारोग्यसुवृष्टिकृत् ॥ १३ ॥ घोरामें १५ और पापामें ११ दिनतक उद्य वा अस्त रहता है इन गतियोंपर दृश्यहुवा भी बुध अदृश्यही रहता है प्राकृता गतिमें खेतीकी वृद्धि कुशल, आरोग्य शुभवर्षा होवे ॥ १३ ॥ मिश्रसंप्तिक्षयोर्मध्ये फलदोऽन्यास्वनिषृदः॥ वैशाखे श्रावणे पौषे आषाढेप्युदितो बुधः॥ १४ ॥ जनानां पापफलदस्त्वितरेषु शुभप्रदः ॥ इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः । उदितश्चद्रजः श्रेष्ठो रजतस्फटिकोपमः ॥ १८ ॥ इति श्रीनारदीयसंहितायां बुधचारः ।