पृष्ठम्:नारदसंहिता.pdf/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ३९. ( २४५) आचार्याय श्रोत्रियाय गां च दद्यात्कुटुंबिने । ब्राह्मणेभ्यो विशिष्टेभ्यो यथाशक्त्या च दक्षिणाम् ॥ १०॥ वेदपाठी कुटुंब आचार्यके वास्ते इस गौको दान देवे और श्रेष्ठ ब्राह्मणोके वास्ते शक्तिके अनुसार दक्षिणा देनी ॥ १० ॥ ब्राह्मणान्भोजयेत्पश्चात्स्वस्तिवाचनपूर्वकम् ॥ एवं यः कुरुते सम्यक्प्त तदोषात्प्रमुच्यते ॥ ११ ॥ इति श्रीनारीयसंहितायां वायसमैथुनलक्षणा ध्यायोऽष्टत्रिंशत्तमः ॥ ३८ ॥ फिर स्वस्तिवाचनपूर्वक ब्राह्मणको ओजन करवुधे ऐसे जो अच्छेप्रकारसे करता है वह तिसदोषसे ( काकमैथुनादिदोपसे ) छट जाता है ॥ ११ ॥ इति श्रीनारदीयसंहिताभाटीयां वायसमैथुनलक्षणा- ध्यायेऽष्टत्रिंशत्तमः। ३८ ।। पल्लयाः प्रपतने पूर्वे फलमुक्तं शुभाशुभम् । शीर्षे राज्यं श्रियं प्राप्तिर्मौलौ त्वैश्वर्यवर्धनम् ॥ १ ॥ छिपकली शरीरंपर पडनेका फल पूर्वाचार्यांने कहा है। शिरपर पड़े तो राज्य तथा लक्ष्मीकी प्राप्ति हो मस्तकपर पड़े तो ऐश्वर्यकी वृद्धि हो ।। १ ।। पल्ल्याः प्रपतने चैव सरटस्य प्ररोहणे ॥ शुभाशुभं विजानीयात्तत्तत्स्थाने विशेषतः ॥ २ ॥ शरीरपर छिपकनेि पडनेका और किरकाटके चढनेका तिस २ स्थानका शुभाशुभ फल विशेषतासे जानना ।। २ ।।