पृष्ठम्:नारदसंहिता.pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ४०. (२४९ ) ब्राह्मणान्वरयेत्तत्र स्वस्तिवाचनपूर्वकम् ॥ षोडशद्वादशाष्टौ वा श्रौतस्मार्तक्रियापरान् ॥ ३ ॥ श्रुति स्मृतिकी क्रियामें तत्पर रहनेवाले सोलह वा आठ ब्राह णोंको स्वस्तिवाचनपूर्वक वरणकरै ।। ३ ॥ देवाः कपोत इत्यादि ऋग्भिः स्यात्पंचभिर्जपः । कुंडं कृत्वा प्रयत्नेन स्वगृह्योक्तविधानतः ॥ ४ ॥ देवाः कपोत, इत्यादि पांचऋचाओसे जप कराना और अपने वेदशाखाके अनुकूल अग्निकुंड बनवावे ।। ४ ॥ ईशान्यां स्थापयेद्वह्निं मुखांतेऽष्टोत्तरं शतम् । प्रत्येकं समिदाज्यान्नैः प्रतिप्रणवपूर्वकम् ॥९॥ ईशानकोणमें अग्निस्थापन कर समिध, घृत, अन्न इन्हों करके ओंकारपूर्वक अष्टोत्तर शत १०८ आहुति अग्निके मुखमें करै ।।५।। यत इंद्रभयामहस्वस्ति तेनेति त्र्यंबकैः । त्रिभिर्मंत्रैश्च जुहुयात्तिलान्व्याहृतिभिः सह ॥ ६ ॥ यत इंद्रजयामहे इस मंत्रसे अथवा स्वस्तिन इन्द्रो वा त्र्यंबकं” इन तीनमंत्रोंसे व्याहृतिपूर्वक तिलसे होमकरै ।। ६ ।। कुर्यादेव ततो भक्त्या कर्ता पूर्णाहुतिं स्वयम् ॥ विप्रेभ्यो दक्षिणां दद्याद्दोषशांतिं ततो जपेत् ॥ ७॥ फिर यजमान आप भक्तिपूर्वक पूर्णाहुति करें और ब्राह्मणके वास्ते दक्षिण बाँटैि ऐसे करनेसे तिसदोषकी शांति होवे ॥ ७ ॥ ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुंजीत बंधुभिः ॥ एवं यः कुरुत भक्त्या तस्मादोषात्प्रमुच्यते ॥ ८ ॥ १ १ ६