पृष्ठम्:नारदसंहिता.pdf/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २५२) नारदसंहिता । तिस मूर्तिको नवीन वस्रसे लपेटकर चावलोंपर स्थापितकर तिसका पूजनकरै तिस धर्मराजके मंत्रका उच्चारणकर यथार्थविधिसे नैवेद्य चढावे ॥ । ५ ।। पूर्णकुंभं तदीशान्यां रक्तवस्त्रेण वेष्टितम् । पंचत्वक्पल्लवैर्युक्तं जलं मंत्रैः समर्पयेत् ॥ ६ ॥ जलका पूर्णकलश ईशानकोणमें स्थापितकर तिसपर लालवस्त्र उढावे पंचपल्लव, पंचवल्कल, आम्रआदिकोंसे युक्लकर मंत्रों करके तिस कलशमें जल घालै ।। ६ ।। । अग्निसंस्थापनं प्राच्यां स्वगृह्योक्तविधानतः । प्रत्येकमष्टोत्तरशतमघोरेणैव होमयेत्।। ७ ॥ अपने कुलकी संप्रदायके अनुसार पूर्वदिशामें अग्नि स्थापनकरे अघोरमंत्र अष्टोत्तरशत १०८ होम करै ।। ७ ।। मंत्रेण समिदाज्यान्नैः शेषं पूर्ववदाचरेत् ।। द्विजाय प्रतिमां दद्यात्सर्वदोषापनुत्तये ॥ ८॥ समिध, घृत, तिलादिक अन्न इन्होंसे होम करना अन्य सबविधि पहिलेकी तरह करना और संपूर्ण दोष मूर होनेके वास्ते उस सुवर्णकी मूर्तिको ब्राह्मणके अर्थ देवे ।। ८ ॥ जलमंत्रेण संप्रोक्ष्य तत्स्थानं तीर्थवारिभिः ॥ एवं यः कुरुते सम्यक्स तु दोषात्प्रमुच्यते ॥ ९ ॥ इति श्रीनारदीयसंहितायां शिथिलीजननशांति रध्याय एकचत्वारिंशत्तमः ॥ ४१ ॥