पृष्ठम्:नारदसंहिता.pdf/२६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२५८.) नारदसंहृिता । कुंदपुष्प समान सफेद चिकना तारा टूटे तो राजाओंको शुभदायक है, नील, श्याम, लाल, अग्निसमान वर्णवाला तारा टूटे तो अशुभदायक जानना ॥ १६ ॥ संध्यायां वह्निपीडा च दलिता राजनाशिनी ।। नक्षत्रग्रहणे देवस्तद्वर्णानामनिष्टदा ॥ १७ ॥ संध्यासमयमें तारा टूटे तो अग्निकी पीडा करे खंडितहुआ तारा दीखे तो राजाको नष्टकरे और जिनके नक्षत्रका देवता गणहो पुरुषोंको अशुभफल जानना ।। १७ ।। स्थिरधिष्ण्येषु पतिता स्त्रीणां चोक्ता भयप्रदा । क्षिप्रभेषु विशां पीडा भूपतीनां चरेषु च ॥ १८ ॥ स्थिरसंज्ञक नक्षत्रोंमें पड़े तो स्त्रियोंको अशुभ जानना, क्षिप्रसंज्ञक नक्षत्रोंमें पडी ई तारा वैश्योंको पीडाकरे चरसंज्ञक नक्षत्रोंमें पड़े तो राजाओंको पीडाकरे ॥ १८॥ मृदुभेषु द्विजातीनां दारुणं दारुणेषु च ॥ उग्रभेषु च शूद्राणां परेषां मिश्रभेषु च ॥ १९ ॥ मृदुसंज्ञक नक्षत्रोंमें पड़े तो ब्राह्मणोंको पीडा करै, दारुण तीक्ष्ण नक्षत्रोंमें पड़े तो दारुण दुष्टपुरुषोंको पीड़ा करै, उग्रसेंज्ञक नक्षत्रोंमें पडे तो शूद्रोंको पीडा करें, मिथुन नक्षत्रोंमें नीचजातियों को पीडा करै ॥ १९ ॥ राजराष्ट्रस्वनाशाय प्रासादप्रतिमासु च । गृहेषु स्वामिनां पीडा नृपाणां पर्वतेषु च ॥ २० ॥ ।