पृष्ठम्:नारदसंहिता.pdf/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २६२ ) नारदसंहिता । द्विमंडलश्चमूनाथं नृपध्नोऽथ त्रिमंडलम् । परिवेषगतः सौरिः क्षुद्रधान्यविनाशकृत् ॥ ६ ॥ दो मंडल होवें तो सेनापतिको नष्टकरें, तीनमंडळ होवें तो राजाको नष्टकरै, मंडलके मध्यमें शनि प्राप्त हो तो तुच्छधान्यों का नाशहो ॥ ६ ॥ रणकृद्भूमिजो जीवः सर्वेषामभयप्रदः । ज्ञः सस्यहानिदः शुक्रो दुर्भिक्षकलहप्रदः ॥ ७॥ मंगल मंडलमें आजाय तो युद्ध करावे बृहस्पति हो तो सबको अभय करै, बुध हो तो खेतीका नाशकर, शुक्र मंडलमें प्राप्तहो तो दुर्भिक्ष तथा कलह करे ॥ ७ ॥ परिवेषगतः केतुर्दुर्भिक्षकलहप्रदः ॥ पीडां नृपवधं राहुर्गर्भच्छेदं करोति च ॥ ८॥ केतु सूर्यमंडलमें आजाय तो दुर्भिक्ष, तथा कलह करे, राहु मंडलमें आजाय तो पीड़ा, राजाकी मृत्यु, गर्भच्छेद यह फ़ल करता है । ८ ।। द्वौ ग्रहौ परिवेषस्थौ क्षितीशकलहप्रदौ । कुर्वंति कलहानर्ध्ं परिवेषगतास्त्रयः ॥ ९ ॥ दो ग्रह मंलडमें प्राप्तहोवें तो राजाओंका युद्धहो, तीन ग्रह होवें तो कलह तथा अन्नका भाव महँगा करे ॥ ९ ॥ चत्वारः परिवेषस्था नृपस्य मरणप्रदाः ॥ परिवेषगताः पंच बलप्रबलदा ग्रहाः ॥ १० ॥ १७ ० १