पृष्ठम्:नारदसंहिता.pdf/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ४४ . ( २६३) चारग्रह होवें तो राजाकी मृत्यु करें और मंडलमें पांचग्रह होवें तो बलदायक (शुभफलदायक ) जानने ॥ १० ॥ एवं वक्रग्रहास्तेषामेवं फलनिरूपणम्॥ नृपहानिः कुजादीनां परिवेषे पृथकू पृथक् ॥ ११॥ इसी प्रकार दो चार वक्रीग्रह हों उनका भी फल जानना मंगल आदि पृथक् २ ग्रह चंद्रमंडलमें होवें तो राजाकी । हानि हो । १३ ॥ परिवेषोपि धिष्ण्यानां फलमेवं द्वयोस्त्रिषु ॥ पारिवेषो द्विजातीनां नेष्टः प्रतिपदादिषु ॥ १२ ॥ इसीतरह अन्य भी दो वा तीन तारे चंद्रगडलमें होवें तो उनका फ़ल जानना और प्रतिपदा आदि चारतिथियोंमें सूर्यके वा चंद्रमाके मंडळमें होय तो बाह्मणको अशुभ फल जानना ॥१२॥ पंचम्यादिषु तिसृषु ह्यशुभो नृपतेस्तथा ॥ अष्टम्यां युवराजस्य परिवेषोप्यभीष्टदः ॥ १३ ॥ पंचमी आदि तीनतिथियोंमें मंडल होय तो राजाको अशुभ जानना अष्टमीके दिन मंडल हो तो युवराजको शुभदायक जानना ॥ १३ ॥ ततस्तिसृषु तिथिषु नृपाणामशुभप्रदः ॥ पुरोहितस्य द्वादश्यां विनाशाय भवेदसौ ॥ १४ ॥ सैन्यक्षोभस्त्रयोदश्यां नृपरोधमथापि वा । राजपत्न्यश्चतुर्दश्यां परिवेषो गदप्रदः ॥ १९ ॥