पृष्ठम्:नारदसंहिता.pdf/२७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २६६ ) नारदसंहिता । पश्चिमदिशामें इंद्रधनुष दीखे तो सदा वर्षा करताहै अन्यदिशा- ओंमें ( उत्तरदक्षिणमें ) हो तो भी वर्षाकरे, रात्रिमें पूर्वदिशामें इंद्रधनुष दीखे तो राजाकी हानि करे ।। ५ ।। याम्यां सेनापतिं हंति पश्चिमे नायकोत्तमम् ॥ मंत्रिणं सौम्यदिग्भागे सचिवं कोणसंभवम् ॥६॥ दक्षिणदिशामें दीखे तो सेनापतिको नष्ट करे पश्चिममें हो तो बडे हाकिम सरदारको नष्ट करे, उत्तर तथा ईशान आदि कोणोंमें दीखे तो राजाके मंत्रीको नष्ट करे ।। ६ ।। राज्यामिंद्रधनुः शुक्लवर्णाढ्यं विप्रपूर्वकम् ॥ हंति यद्दिग्भवं स्पष्टं तद्दिगीशनृपोत्तमम् ॥ ७ ॥ रात्रिमें पूर्वदिशामें सफेदवर्ण इंद्रधनुष दीखे तो ब्राह्मणोंको नष्ट कर और जिस दिशामें स्पष्ट इंद्रधनुष दीखे उसी दिशाकां राजा नष्ट होताहै ॥ ७ ॥ अवनीगाढमाच्छिन्नं प्रतिकूलं धनुर्द्वयम् ॥ नृपांतकृद्यदि भवेदानुकूल्यं न तच्छुभम् ॥ ८॥ इति श्रीनारदीयसंहितायामिंद्रचापलक्षणाध्यायः पंचचत्वारिंशत्तमः ॥ ४४ ॥ विना कटाहुआ धनुष पृथ्वीपरशुभफल करताहै दो धनुष अशुभफल करतेहैं, राजाको नष्ट करतेहैं अनुकूल शुभफल नहीं करते ॥८॥ इति श्रीनारदीयसंहिताभाषाटीकायामिंद्रचापलक्षणाध्यायः पंचचत्वार्रिशत्रुमः ॥ ४५ ॥