पृष्ठम्:नारदसंहिता.pdf/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषांटीकास ०-अ० ४६. ( २६७) गंधर्वनगरं दिक्षु दृश्यतेऽनिष्टदं क्रमात् ॥ भूभुजां वा चमूनाथसेनापतिपुरोधसाम् ॥ १ ॥ दिशाओंमें गंधर्वनगर दीखना यथाक्रमसे राजा, सेनापति,मंत्री पुरोहित इन्होंको अशुभफल करताहै ।। १ ॥ सितरक्तपीतकृष्णं विप्रादीनामनिष्टदम् ॥ रात्रौ गंधर्वनगरं धराधीशविनाशनम् ॥ २॥ और सफेद, लाल, पीला, काला, ये वर्ण दीखने यथाक्रमसे ब्राह्मणआदिकोंको अशुभ है रात्रिमें गंधर्वनगर दीखे तो राजाको नष्ट करे ॥ ३२ ।। इंद्रचापाग्निधूमाभं सर्वेषामशुभप्रदम् ॥ चित्रवर्णं चित्ररूपं प्राकारध्वजतोरणम् ॥ ३ ॥ इंद्रधनुष, अग्नि,धूमा इन्होंके सदृश गंधर्वनगर दीखे तो सभी को अशुभफलदायकहै विचित्रवर्ण, विचित्ररूप, कोटका आकार, ध्वजा, तोरण ॥ ३ ॥ दृश्यते चेन्महायुद्धमन्योन्यं धरणीभुजाम् ॥ ४ ॥ इति श्रीनारदीयसंहितायां गंधर्वनगरदर्शनाध्यायः षट्चत्वारिंशत्तमः ॥ ४६ ॥ इन्हके आकार दीखें तो राजाओंका "आपसमें महान युद्ध हो ॥ ४ ॥ इति श्रीनारदीयसंहिताभाषाटीकायां गंधर्वनगरदर्शनाध्यायः षट्चत्वारिंशत्तमः ।। ४६ ।।