पृष्ठम्:नारदसंहिता.pdf/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ४८. (.२६९ ) सूर्यके चारों तर्फ प्रतिसूर्य होकर साक्षात् सूर्यकी क्रांतिको ही, नकर दे तो जगत्का नाशहो इसी प्रकार चंद्रमाका भी फल जानना ॥ ४ ॥ इति श्रीनारदीयसंहि० भाषाटी० प्रतिसूर्यलक्षणा । ध्यायः सप्तचत्वारिंशत्तमः ॥ ४७ ॥ s अथ निर्घातलक्षणम् । वायुनाभिहितो वायुर्गगनात्पतति क्षितौ ॥ यदा दीप्तिः खगुरुतः स निर्घातोतिदोषकृत् ॥ १ ॥ वायुसे प्रतिहत हुआ वायु आकाशसे पृथ्वीपर पडता है । और अपने भारापनसे प्रदीप्त होता है वह निर्घात अत्यंत दोषदायकहै । यह बिजली पडनेका लक्षण जानना ।। १ ॥ निर्घातोऽर्कोदये नेष्टः क्षितीशानां विनाशदः ॥ आयामात्प्राक्पौरजनशूद्राणां चैव हानिदः ॥ २ ॥ सूर्य उदयसमय निर्धात होय तो राजाओंको अशुभ है नष्टकरने वाला है, पहरदिन चढे पहिले हो तो शहरमें रहनेवाले शूद्रोंको हानिदायक है ।। २ ।। आमध्याह्ने तु विप्राणां नेष्टो राजोपजीविनाम् ॥ तृतीययामे वैश्यानां जलजानामनिष्टदः ॥ ३ ॥ चतुर्थे चार्थनाशाय संध्यायां इति संकरान् ॥ आद्ये यामे सस्यहानिर्द्वितीये तु पिशाचकान् ॥ ४ ॥