पृष्ठम्:नारदसंहिता.pdf/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

आषाढीस०-अ० ४९. (२७१ ) ग्दाह अर्थात् सूर्यके उदय. वा अस्त होनेके समय दिशाओंपर लाल आदि रंग दीखजाते हैं ॥ १ ॥ धूमः सस्यविनाशाय कृष्णः शस्त्रभयप्रदः ॥ प्राग्दाहः क्षत्रियाणां च नरेशानामनिष्टदः ॥ २ ॥ धूम्रवर्ण हो तो खेतीको नष्ट करे, काला वर्ण हो तो शस्रका क्षय हो, पूर्वदिशामें दिग्दाह दीखे तो क्षत्रियोंको और राजाओंको अशुभ फळ करे ।। २ ।। आग्नेय्यां युवराजस्य शिल्पिनामशुभप्रदः॥ पीडां व्रजंति याम्यायां मूकवैश्यनराधमाः ॥ ३ ॥ अग्निकोणमें हो तो युवराज तथा शिल्पीजनोंको अशुभ फल करे, दक्षिणदिशामें हो तो मूढजन, वैश्य अधमजन इन्होंनको पीडा हो ।। ३ ।। नैर्ऋत्यां दिशि चौराश्च पुनर्भूपप्रमदा नृणाम् ॥ प्रतीच्यां कृषिकर्तारो वायव्यां पशुजातयः ॥ ४ ॥ नैर्ऋतकोणमें हो तो चोर, दूसरे विवाह करानेवाले जन, स्त्री इन्होंके पीडा हो, पश्चिमदिशामें हो तो किसान लोग और वायुकोणमें हो तो पशुजाति नष्ट होवें ॥ ४ ॥ सैौम्ये विप्रादि चैशान्यां वैश्यानां खंडिनोखिलाः ॥ दिग्दाहः स्वर्णवर्णाभो लोकानां मंगलप्रदः ।। इति श्रीनारदीयसंहितायां दिग्दाहलक्षणाध्याय एकोनपंचाशत्तमः।। ४९ ॥