पृष्ठम्:नारदसंहिता.pdf/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२७२) नारदसंहिता । उत्तरमें हो तो ब्राह्मण आदि और ईशानकोणमें हो तो वैश्योंको तथा संपूर्ण लोगोंको पीडा हो और सुवर्णसमान प्रदीप्त कांतिवाला दिग्दाह हो तो संपूर्ण लोगोंको शुभदायक है ॥ ५॥ इति श्रीनारदीयसंहिताभाषाटीकायां दिग्दाहलक्षणाध्याय एकोनपंचाशत्तमः ।। ४९ ।। • अथ रजोलक्षणाध्यायः। सितेन रजसा छिन्नदिग्ग्रामवनपर्वताः । यथा तथा भवंत्यंते निधनं यांति भूमिपाः॥ १३ ।। दिशा, ग्राम, वन, पर्वत ये सफेदवायुसे आच्छादित होजायें अर्थात् अंधी चलकर आकाशमें सफेद गरम चढजाय तो राजा लोग मृत्युको प्राप्त होवें ॥ १ ॥ रजःसमुद्भवो यस्यां दिशि तस्यां विनाशनम् । तत्रतत्रापि जंतूनां हानिदः शस्त्रकोपतः ।। २ ॥ और जिस दिशामें रज ( अंधी ) उड़कर चलके आवे उसी दिशाके प्राणियोंके शस्त्रकोपसे हानि करे ।। २ ।। मंत्रीजनपदानां च व्याधिदं चासितं रजः । अर्कोदये विजृंभंति गगनं स्थगयंति च ॥ ३ ॥ दिनद्वयं च त्रिदिनमत्युग्रभयदं रजः॥ रजो भवेदेकरात्रं नृपं हंति निरंतम् ॥ ४॥ कालेवर्णकी रज ( अंधी ) राजमंत्रीको व देशोंको हानि करे सूर्यदयके समय अंधीचलकर आकाशको आच्छादित करदे दोदिन