पृष्ठम्:नारदसंहिता.pdf/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास -अ० २. (२१ ) चौराश्च प्रबलास्त्रीणां दौर्भाग्यं स्वजनाः खलाः॥ क्वचिद्वृष्टिः कचित्सस्यं क्वचिद्वृद्धिश्च फाल्गुने ॥ ६ ॥ फाल्गुन नामक वर्षमें चोर प्रबल हो। स्त्रियोंको दुःख स्वज नोंमें दुष्टता वर्षा कहीं २ हो खेती थोड़ी निपजे ॥ ६ ॥ चैत्रेब्दे मध्यमा वृष्टिरुत्तमान्नं सुदुर्लभम् ॥ । सस्यार्घवृष्टयः स्वल्पा राजानः क्षेमकारिणः ॥ ७॥ चैत्रनामक वर्षमें मध्यम वर्षा हो उत्तम अन्न महंगा हो वर्षा थोडी हो राजाओंमें क्षेमकुशल रहे ।। ७ ।। वैशाखे धर्मनिरता राजानः सप्रजा भृशम् ॥ निष्पत्तिः सर्वसस्यानामध्वरोद्युक्तचेतसः ॥ ८॥ वैशाख वर्षमें राजालोग धर्ममें तत्पर रहें प्रजामें धर्मकी वृद्धि संपूर्ण खेतियाँ अच्छी निपजें सबके मनका भय निवृत्त हो । ८ । वृक्षगुल्मलतादीनां क्षेमं सस्यूविनाशनम् ॥ ज्येष्ठेब्दे धर्मतत्त्वज्ञाः सन्नृपाः पीडिताः परैः॥ ९॥ ज्येष्ठ वंर्षमें वृक्ष गुच्छ बेल आदिक तथा खेतियोंका नाश हे धर्मतत्वको जाननेवाले राजालोग शत्रुओंसे पीडित होवें ।। ९ ।। क्वचिद्दष्टिः क्वचित्सस्यं न तु सस्यं क्वचित्क्वचित् ॥ आषाढेब्दे क्षितीशाः स्युरन्योन्यजयकांक्षिणः ॥ १०॥ आषाढ वर्षमें राजालोग आपसमें युद्धकी इच्छा करें कहीं वर्षा हो कहीं खेती हो कहीं बिलकुल खेती नहीं हो ।। १० ॥ अनेकसस्यसंपूर्णा सुरार्चनसमाकुला । पापपाखंडहंत्री भूः,श्रावणेब्दे विराजते ॥ ११॥