पृष्ठम्:नारदसंहिता.pdf/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ५१.. (२७५) अभिजिद्धातृवैश्वेंद्रवसुवैष्णवमैत्रभम् । वासवं मंडलं त्वेतदस्मिन् कंपो भवेद्यदि ॥ ६॥ अभिजित, रोहिणी, उत्तराषाढ,ज्येष्ठा,धनिष्ठा, श्रवण, अनुराधा इन्होंका वासवमंडल कहाताहै इसमें भूकंप होवे तो ।। ६ ॥ । राजनाशाय कोपाय हंति माहेयदर्दुरान्॥ मूलाहिर्बुध्न्यवरुणाः पौष्णमार्द्राहिभानि च ॥ ७ ॥ राजाका नाश हो और राजाओंका वैर हो माहेय तथा दर्दूर देशोंका नाश हो । मूल, उत्तराभाद्रप्रद, शतभिषा, पूर्वाषाढ रेवती, आर्द्रा, आश्लेषा ॥ ७ ॥ वारुणं मंडलं त्वेतदस्मिन् कंपो भवेद्यदि । राजनाशकरो हंति पौण्ड्रचीनपुलिंदकान् ॥ ८ ॥ यह वारुणमंडल कहा है इसमें भूकंप होय तो राजाको नष्ट करे और पौण्ड्र, चीन, पुलिंद इन देशोंको नष्ट करे ॥ ८ ॥ प्रायेण निखिलोत्पताः क्षितीशानामनिष्टदाः ॥ षद्भिर्मासैश्च भूकंपो द्वाभ्यां दाहफलप्रदः ॥ ९ ॥ विशेष करके संपूर्ण उत्पात राजाओंको अशुभ कहे हैं भूकंपका फल छःमहीनेमें होता है दोमहीनोंमें दिग्दाहका फल होताहै ॥ ९ ॥ अनुक्तः पंचभिर्मासैस्तदानीं फलदं रजः ॥ १० ॥ इति श्रीनारदीयसंहितायां भूकंपलक्षणाध्याय एकपंचाशत्तमः ॥९१॥