पृष्ठम्:नारदसंहिता.pdf/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० ५२. (२७९ ) मेधावी तस्करोत्साही परकार्यरतो भटः॥ परदेशस्थितः शूरः स्त्रीलाभः सूर्यधिष्ण्यजः ।। १३॥ हस्तनक्षत्रमें जन्मनेवाला पुरुष बुद्धिमान्, चोरीमें उत्साहवाला, परकार्यमें रत, शूरवीर,परदेशमें रहनेवाला, पराक्रमी, स्त्रीसे लाभ करनेवाला होता है ॥ १३ ॥ चित्रमाल्यांबरधरः कामशास्त्रविशारदः ॥ द्युतिमान्धनवान्भोगी पंडितस्त्वष्टृधिष्ण्यजः ॥ १४ ॥ जो चित्रानक्षत्रमें जन्मे बह विचित्रमाला तथा विचित्र सुंदर वस्त्रोंको पहिननेवाला और कामशास्रमें निपुण होता है कांतिमान् धनवान्, भोगी, तथा पंडित होता है ॥ १४ ॥ धार्मिकः प्रियवक्छूरः क्रयविक्रयनैपुणः । कामी बहुसुतो दांतो विद्यावान्मारुतर्क्षजः ॥ १४॥ स्वातिनक्षत्रमें जन्मनेवाला जन, धार्मिक, प्रियबोलनेवाला शूरवीर,खरीदने बेचनेके व्यवहारमें निपुण, कामी, बहुतपुत्रोंवाला, जितेंद्रिय, विद्यावान् होता है ॥ १५ ॥ अन्यायोपरतः श्लक्ष्णो मायापटुरनुद्यमः ॥ जितेंद्रियोर्थवाँलुब्धो विशाखर्क्षसमुद्भवः ॥ १६ ॥ अन्यायमें तत्पर्, चतुर, मायारचनेमें चतुर, उद्यमरहित, जितेंद्रिय, धनवान, लोभी ऐसा पुरुष विशाखानक्षत्रमें जन्मनेवाला होता है ।। १६ ॥ नृपकार्यरतः शूरो विदेशस्थांगनापतिः ॥ सुरूपच्छन्नपापश्च पिंगलो मैत्रधिष्ण्यजः ॥ १७ ॥