पृष्ठम्:नारदसंहिता.pdf/२८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २८२) नारदसंहिता । रूपवान्धनवान्भोगी पंडितश्च जलार्थभुक् । कामी च दुर्वृतः शूरः पौष्णजः परदेशगः ॥ २७ ॥ इति श्रीनारदीयसंहितायां नक्षत्रगुणाध्यायो द्विपंचाशत्तमः ॥ ४२ ॥ रेवती नक्षत्रमें जन्मनेवाला पुरुष रूपवान, धनवान्, भोगी, पंडित, जलके काममें द्रव्यकमानेवाला,कामी, दुष्ट आचरणवाला, शूरवीर और परदेशमें रहनेवाला होता है ।। २७ ।। इति श्रीनारदीयसंहिताभाषाटीकायां नक्षत्रगुणाध्यायो द्विपंचशत्तमः ॥ ५२ ।। अथ मिश्रप्रकरणम्। असंक्रांतिर्द्विसंक्रांतिः संसर्पाहस्पती समौ । मासौ तु बहवश्चांद्रास्त्वधिमासः परः क्षयः ॥ १ ॥ बिना संक्रांतिवाला तथा दोसंक्रांतिवाळा ऐसे ये दोमहीने क्रममे संसर्प तथा अहस्पतिनामवाले कहाते हैं और अधिमास तथा क्षयमास भी होता है ऐसे ये सब भेद चांद्रमासके जानने ॥ १ ॥ हिमाद्विभागयोर्मध्ये सुरार्चितवसुंधरा ॥ गोदावरी कृष्णवेण्योर्मध्ये काव्यवसुंधरा ॥ २॥ हिमालय और गंगाजीके मध्यमें बृहस्पतिकी भूमि जानना गोदा- वरी और कृष्णावेणी नदीके मध्यमें शुक्रकी भूमि जानना ॥२॥ विंध्यगोदावरीमध्ये भूमिः सूर्यसुतस्य च । विंध्याद्रिगंगयोर्मध्ये या भूमिः सा बुधस्य च ॥ ३ ॥