पृष्ठम्:नारदसंहिता.pdf/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

{२८४ ) नारदसंहिता । मासि भाद्रपदे कृष्णे रोर्हिणीसहिताष्टमी ॥ जयंती नाम सा तत्र रात्रौ जातो जनार्दनः ॥ ८॥ भाद्रपद कृष्णा अष्टमीको रोहिणी नक्षत्रहो तब वह जयंतीनाम अष्टमी है उसदिन श्रीकृष्णभगवान्का जन्म भया है। ८ ।। उपोष्य जन्मचिह्नानि कुर्याज्जागरणं च यः ॥ अर्द्धरामयुताष्टम्यां सोश्वमेधफलं लभेत् ॥ ९ ॥ उसदिन व्रतकर जन्मके चिह्नकर अर्धरात्रियुक् अष्टमीमें जो जागरण करता है वह अश्वमेध यज्ञके फलको प्राप्त होता है ॥ ९ ॥ रोहिणीसहिताष्टम्यां श्रावणे मासि वा तयोः ॥ श्रावणे मासि वा कुर्याद्रोहिणीसहिता तयोः ॥ १० ॥ रोहिणी सहित अष्टमी श्रवणमें मिलजाय तो रोहिणीके योग होनेसे वह भी जयंती अष्टमी जाननी उसीदिन व्रतकरना ।१०।। मासि भाद्रपदे शुक्ले पक्षे ज्येष्ठर्क्षसंयुते । रात्रौ तस्मिन्दिने कुर्याज्ज्येष्ठायाः परिपूजनम् ॥ ११ ॥ भाद्रपद शुक्ल अष्टमीको ज्येष्ठा नक्षत्र होय तो उस रात्रिमें अथवा दिनमें ज्येष्ठा नक्षत्रका पूजन करना चाहिये ॥ ११ ॥ अर्धरात्रयुता यत्र माघकृष्णचतुर्दशी । शिवरात्रिव्रतं तत्र सोऽश्वमेधफलं लभेत् ॥ १२ ॥ और माघकृष्णा चतुर्दशी अर्धरात्रयुक्त हो उसदिन शिव- रात्रि व्रत होता है वह अश्वमेधयज्ञको फल देती है ॥ १२ ।।