पृष्ठम्:नारदसंहिता.pdf/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ५३. ( २८९ ) माघे तु पंचमी षष्ठी शुक्ले कृष्णे यथाक्रमम् । तृतीया च चतुर्थी च फाल्गुने सितकृष्णयोः ॥ ३२ ॥ माघमें शुक्लपक्ष में पंचमी कृष्णमें षठी शून्य तिथि जाननी और फाल्गुनमें शुक्लपक्षमें तृतीया कृष्णमें चतुर्थी शून्यतिथि जाननी३२ इति शून्यतिथयः ।। अथ गंडांतविचारः। AN अभुक्तमूलजं पुत्रं पुत्री वापि परित्यजेत् ॥ अथवाष्टाब्दकं तातस्तन्मुखं नावलोकयेत् ॥ ३३ ॥ अभुक्त मूलज पुत्रको अथवा पुत्रीको त्यागदेवे अथवा आठ वर्षका बालकहो तबतक पिता उसके मुख को नहीं देखें ॥ ३३ ॥ मूलाद्यपादजो हंति पितरं तु द्वितीयजः ॥ मातरं तु तृतीयोर्थं सर्वस्वं तु चतुर्थजः ॥ ३४ ॥ मूलनक्षत्रके प्रथम प्रहरमें बालक जन्मे तो पिताको नष्ट करै और दूसरे चरणमें जन्मे तो माताको, तीसरेमें धनको, चौथे चरणमें संपूर्णवस्तुको नष्ट करता है । ३४ ।। दिवा जातस्तु पितरं रात्रौ तु जननीं तथा ॥ आत्मानसंध्ययोर्हन्ति नास्ति गंडो निरामयः ॥ ३५ ॥ दिनमें बालक जन्मे तो पिताको नष्टकरे और रात्रिमें जन्मे तो १९