पृष्ठम्:नारदसंहिता.pdf/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० ५४. ( १९१ ) श्यालकं चाष्टभिर्वर्षेरनुक्तान्हंति सप्तभिः ॥ ४० ॥ इति श्रीनारदीयसंहितायां मलमासाद्यनेकलक्षणाध्याय स्त्रिपंचाशत्तमः॥ ९३ ॥ सालाको आठवर्षमें नष्टकरे ऐसे वह बालक जिसको अशुभ हो तिसकी अवधि कही और बिना कहे हुए कुटुंबके जनोंको सातव र्षमें नष्टकरे ॥ ४० ॥ इति श्रीनारदीयसंहिताभाषाटीकायां मलमासाद्यनेकलक्षणा ध्यायस्त्रिपंचशत्तमः ।। ५३ ।। । अथाश्वशांतिः। अश्वशांतिं प्रवक्ष्यामि तेषां दोषापनुत्तये । भानुवारे च संक्रांतावयने विषुवद्वये॥ १ ॥ अब अश्वोंके दोष दूरहोंनेके वास्ते अश्वशांतिको कहते हैं रविवार तथा संक्रांति विषे तथा उत्तरायण दक्षिणायन होनेके समय अथवा दिन रात्रि समान होवे उस दिन ॥ १ ॥ दिनक्षये व्यतीपाते द्वादश्यामश्विभेपि वा । अथ वा भास्करे स्वातिसंयुक्ते च विशेषतः ॥ २॥ तिथिक्षयमें व्यतीपात योग वा द्वादशी के दिन अश्विनी नक्षत्रविषे अथवा स्वातिनक्षत्रयुक्तः रविवारविषे ॥ २ ॥