पृष्ठम्:नारदसंहिता.pdf/३००

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास०-अ० ५४. (२९३ ) नमो गंधर्वदेवाय रैवंताय नमोनमः ॥ मंत्रेणानेन रैवंतं वस्रगंधाक्षतादिभिः । विधिवद्वेदिकामध्ये तंडुलोपरि पूजयेत् ॥ ७ ॥ गंधर्वदेव रैवंतको नमस्कार है ऐसे इसमंत्रसे वस्त्र, गंध, अक्षत आदिकोंसे रैवंतको विधिपूर्वक तिस वेदीपर चावलोंपर स्थापितकर पूजनकरे ॥ ७ ॥ कार्यास्तत्र गणाः पंच रौद्रशाक्राश्च वैष्णवाः ॥ सगाणपतिसौरश्व रैवंतस्य समंततः ॥ ८ ॥ तहां पांच प्रकारके गण स्थापित करने रौद्रगण, इंद्रके गण, वैष्णवगण, गणेशजीके गण और सूर्यके गण ऐसे रैवतके चारोंतर्फ स्थापितकरने ॥ ८॥ ऋग्वेदादिचतुर्वेदान्यजेद्वारेषु पूर्वतः ॥ ९ ॥ और ऋग्वेद आदिंचारोंवेदको पूर्व आदिद्वारों विषे पूजे ॥९॥ रक्तवर्णान्पूर्णकुंभान्वस्त्रगंधाद्यलंकृतान् ॥ पंचत्वक्पल्लवोपेतान्पंचामृतसमन्वितान् ॥ १० ॥ और लालवर्णवाले पूर्णकलशोंको वस्र गंध आदिकोंसे विभूषि- तकर पंचवल्कल, पंचपल्लव, पंचामृत इन्होंसे पूरितकर ॥ ३० ॥ द्वारेषु स्थाप्य तल्लिंगैर्मन्त्रैर्विप्रान्प्रपूजयेत् ॥ एवं तु पूजामाचार्यः कृत्वा गृह्यविधानतः ॥ ११ ॥