पृष्ठम्:नारदसंहिता.pdf/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

{२९६ ) नारदसंहिता । ब्राह्मणान्भोजयेत्पश्चाच्छांतिवाचनपूर्वकम् । एवं यः कुरुते सम्यगश्वशांतिमनुत्तमाम् ॥ २० ॥ फिर स्वस्तिवाचनपूर्वक ब्राह्मणोंको भोजन करवावे ऐसे अच्छे प्रकारसे जो पुरुष उत्तम अश्वशांतिको करताहै ।। २० ।। । सोश्वाभिवृद्धिं लभते वीरलक्ष्मीं न संशयः । यज्ञेनानेन संतुष्टा धातृविष्णुमहेश्वराः ॥ २१ ॥ वह अश्वोंकी समृद्धिको प्राप्त होजाताहै और शूरवीरेंकी लक्ष्मी को प्राप्त होताहै इसमें संदेह नहीं और इस यज्ञसे ब्रह्मा, विष्णु, महादेव प्रसन्न होते हैं ।। २१ ॥ आदित्याद्या ग्रहाः सर्वे प्रीताः स्युः पितरो गणाः ॥ लोकपालाश्च संतुष्टाः पिशाचा डाकिनीगणाः ॥ २२॥ और सूर्य आदि सबग्रह, पितरगण,लोकपाल,पिशाच,डाकिनी गण ये सब प्रसन्न होजाते हैं ।। २२ ॥ भूतप्रेताश्च गंधर्वा यक्षराक्षसपन्नगाः ॥ २३ ॥ इति श्रीनारदीयसंहितायां मिश्रकाध्याय श्चतुःपंचाशत्तमः ॥ ९४ ॥ भूत, प्रेत, गंधर्वगण, राक्षस, पन्नग ये भी * सब प्रसन्न होजाते । हैं ॥ । २३ ॥ इति अश्वशांतिः । इति श्रीनारदीयसंहिताभाषाटीकायां मिश्रकाध्याय श्चतुःपंचाशत्तमः ॥ ५४ ॥ LE: