पृष्ठम्:नारदसंहिता.pdf/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२९८ ) नारदसंहिता। सपिंडीकरणं कार्यं वत्सरे वार्द्धवत्सरे ॥ त्रिमासे वा त्रिपक्षे वा मासि वा द्वादशेह्नि वा ॥ ९॥ सपिंडीकर्म वर्षदिनमें अथवा छह महीनोंमें करना तीन महीनोंमें अथवा डेढमहीनोंमें वा दाहकर्मसे बारहवें दिन सपिंडीकर्म करना शुभ है ॥ ५ ॥ । एष्वेव कालेष्वेतानि ह्येकोद्दिष्टानि षोडश ॥ कृत्तिकासु च नंदायां भृगोर्वारे त्रिजन्मसु ॥ ६॥ इनही समयमें एकोद्दिष्ट षोडशश्राद्ध करने चाहियें और कृत्तिका नक्षत्र और नंदातिथि शुक्रवार, त्रिपुष्करयोग इन्होंमें ॥ ६ ॥ पिंडदानं न कर्तव्यं कुलक्षयकरं यतः ॥ त्रिजन्मसु त्रिपाद्भेषु नंदायां भृगुवासरे ॥ ७ ॥ पिंडदान नहीं करना चाहिये क्योंकि पिंडदान करनेवालेके कुलका नाश होता है त्रिषुष्करयोग तीनचरणोंवाला नक्षत्र जैसे पुनर्वसु ( पादत्रयं मिथुनतो-तहां पुनर्वसु तीनचरणोंवाला जानना ) और शुक्रवार ।। ७ ।। धातृपौष्णभयोः श्राद्धे न कर्तव्यं कुलक्षयात् ॥ नंदासु च भृगोर्वारे कृत्तिकायां त्रिजन्मसु ॥ ८ ॥ रोहिण्यां च मघायां च कुर्यान्नापरपाक्षिकम् । सकृन्महालये काम्यं न्यूनश्राद्धेऽखिलेषु च ॥ ९ ॥ रोहिणी रेवती, इनविषे श्राद्ध नहीं करना चाहिये श्राद्ध करनेसे कुलका नाश होताहै । और नंदातिथि शुक्रवार कृतिका