पृष्ठम्:नारदसंहिता.pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३०२ ) नारदसंहिता । श्रवण आदि ३ नक्षत्र इनमें श्राद्ध करनेवाला जन बहुत पुत्रोंवाला होता है अर्थात् इन नक्षत्रोंके दिन श्राद्धकरना श्रेष्ठ है ।। २१ ।। इति श्रीनारदीयसंहिताभाषाटीकायां श्राद्धलक्षणाध्यायः पंचपंचाशत्तमः ।। ५५ ।। इति श्रीइंद्रप्रस्थप्रान्तर्वातवेरीनगरनिवासिद्विजशालिग्रामा त्मजबुधवसतिरामविरचितसरलानामभाषाटीकायां नारदसंहिता समाप्ता ।। शुभं भूयात् । श्रीरस्तु । श्लो०–वेदबाणाङ्कभूवर्षे तैषशुक्लदले तथा।। पूर्णिमायां कवेर्घस्त्रे टीकेयं पूर्णतामगात् ॥ १॥ समाप्तोऽयं ग्रन्थः।। पुस्तक मिलनेका ठिकाना खेमराज श्रीकृष्णदास ‘‘श्रीवेङ्कटेश्वर" छापाखाना-मुंबई.