पृष्ठम्:नारदसंहिता.pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषाटीकास ०-अ० २. ( २७ ) तहां उत्तरमार्गकी तीन वीथियों में विचरताहुआ शुक अन्नसस्ता . वर्षा खेतीकी वृद्धि यह फल करता है ॥ ३ ॥ मध्यमार्गेषु तिसृषु करोत्येषां तु मध्यमः । याम्यमार्गेषु तिसृषु तेषामेवाधमं फलम् ॥ ४ ॥ और मध्यमार्गकी तीन वीथियोंमें विचरे तब सब वस्तु मध्यम फल होता है दक्षिणकी तीन वीथियोमें विचरे तब अन्नादिक सब वस्तु मॅहिगी होवैं ॥ ५ ॥ पूर्वस्यां दिशि जलदः शुभकृत् पितृपंचके ॥ स्वातित्रये पश्चिमायां सम्यक् शुक्रस्तथाविधः ॥ ९ ॥ मघा आदि पांच नक्षत्रपर प्राप्त हुआँ शुक्र पूर्वदिशामें उदयहो वा अस्त होय वषो अच्छी हो स्वाति आदि तीन नक्षत्रोंपर प्राप्तहुआ पश्चिम दिशामें उदय वा अस्त हो तबभी ऐसा ही शुभफल जानना ॥ ५ ॥ विपरीते त्वनावृष्टिर्वृष्टिकृद्वधसंयुतः । कृष्णाष्टम्यां चतुर्दश्याममावास्यां यदा सितः ॥ ६ ॥ उदयास्तमयं याति तदा जलमयी क्षितिः॥ मिथः सप्तमराशिस्थौ पश्चात्प्राग्वीथिसंस्थितौ ॥ ७ ॥ गुरुशुक्रावनावृष्टिर्दुर्भिक्षमरणप्रदौ ॥ कुजज्ञजीवरद्विजाः शुक्रस्याग्रेसरा यदा ॥ ८ ॥ युद्धातिवायुदुर्भिक्षं जलनाशकरास्तदा । कृष्णरक्तस्तनुः शुक्रो पवनानां विनाशकृत् ॥ ९ ॥ इतिनारदीयसंहितायां शुक्रचारः ।