पृष्ठम्:नारदसंहिता.pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषटीकास ०-अ० २. (२९) जन्म के नक्षत्र से शनिके नक्षत्रतक गिनै फिर एक नक्षत्र मस्तकपर धरै मुखपर तीन गुदापर दो नेत्रोंपर दो हृदयपर पांच और बायें हाथपर चार नक्षत्र रक्खे ।। ३ ।। वामपादे तथा श्रीणि देया त्रीणि च दक्षिणे । दक्षहस्ते च चत्वारि जन्मभाद्रविजः स्थितः ॥ ४ ॥ बायें पैरपर तीन दहिने पैरमें तीन दहिने हाथपर चार ऐसे जन्मके नक्षत्रसे शनिके नक्षत्रतक रखना । ४ ।। रोगो लाभस्तथा हानिर्लाभः सौख्यं च बंधनम् । आयासं चेष्टयात्रा च ह्यर्थलाभःक्रमात्फलम् ॥ ४ ॥ इनका फल यथा क्रमसे रोग, लाभ, हानि, लाभ, सौख्य, बंधन, दुःख, मनोवांछित यात्रा,द्रव्यप्राप्ति, यह फल जानना ॥ ५॥ वक्रकृद्रविजस्येहे तद्वक्रफलमीदृशम् ॥ करोत्येवं समः साम्यं शीध्रगो व्युत्क्रमात्फलम् ॥ ६ ॥ इति श्रीनारदीयसंहितायां शनिचारः ॥ शनि वक्री होय तब अशुभ फल जानना मध्यम गतिपर रहे । तब मध्यम फल जानना शीघ्रगति होय तो शुभ फल जानना।।६।। इति श्रीनारदसंहिताभाषाटीकायां शनेिचारः । अमृतास्वादनादाहुः शिराच्छिन्नोपि सोऽमृतः ॥ विष्णुना तेन चक्रेण तथापि ग्रहतां गतः ॥ १ ॥ अमृत चखनेके कारणसे राहुका शिर विष्णु भगवानने सुदर्शन चक्रसे काटदिया था तो भी अमृत पीकर अमरहो ग्रह हो गया ।। १ ॥