पृष्ठम्:नारदसंहिता.pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(३० ) नारदसंहिता । वरेण धातुर्रर्केदू ग्रसते सर्वपर्वणि ॥ विक्षेपावननेर्वशाद्राहुर्दूरं गतस्तयोः ॥ २ ॥ फिर बह्माजीके वर से अमावस्या पूर्णिमा पर्वणीविषे सूर्यचं द्रमाको ग्रसताहे तहां विक्षेपहोनेसे और हीनवंश ( असुर ) होनेसे राहु तिन सूर्य चंद्रमासे दूर चलागया है। २ ।। षण्मासवृद्धया ग्रहणं शोधयेद्रविचंद्रयोः।। पर्वेशाशःस्युस्तथा सप्त देवाः कल्पादितः क्रमात् ॥ ३ ॥ छह २ महीनोंके अंतरमें सूर्य . चंद्रमाका ग्रहण होताहै तहां कल्पकी आदिसे इस मर्यादा के ग्रहणोंमें यथाक्रमसे सात देवता अधिपति होतेहैं ।। ३ । । ब्रह्मेंर्द्विंद्रधनाधीशवरुणाग्नियमाह्वयाः । पशुसस्यद्विज्ञातीनां वृद्धिर्ब्राह्मे च पर्वणि ॥ ४ ॥ ब्रह्म, इंद्र, चंद्रमा, कुबेर, वरुण, अग्नि,यम ये सात हैं तहां ब्राह्म संज्ञक ग्रहणमें अर्थात् जिसका अधिपति बह्मा हो ऐसे ग्रहणमें पशु खेती, ब्राह्मण इन्होंकी वृद्धि हो । ४ । तद्वदेव फलं सौम्ये बुधपीडा च पर्वणि । विरोधो भूभुजां दुःखमैद्रे सस्यविनाशनम् ॥ ९ ॥ चंद्रसंज्ञक ग्रहणमें भी यही फळ हो परंतु पंडितजनोंको पीडाहो इंद्रसंज्ञक ग्रहणमें राजाओंका विरोध दुःख हो और खेतीका नाश हो । ५ ॥ अर्थेशानामर्थहानिः कौबेरे धान्यवर्धनम् ॥ नृपाणामशिवं क्षेममितरेषां तु वारुणे ॥ ६॥