पृष्ठम्:नारदसंहिता.pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३२ ) नारदसंहिता । द्विजादींश्च क्रमाद्धंति राहुर्दष्टो दिगादितः । दशैव ग्रासभेदाःस्युर्मोक्षभेदास्तथा दश ॥ ११ ॥ पूर्वआदि दिशाओंमें क्रमसे जिसदिशामें ग्रास दीखे तहां ब्राह्मण आदि चारों वर्णोंको नष्ट करताहै जैसे पूर्वमें ब्राह्मण,दक्षिणमें राजा, इत्यादि ग्रासके दश भेदहैं और मोक्षके भी दश भेदहैं ११॥ न शक्या लक्षितुं देवैः किं पुनः प्राकृतैर्जनैः । आनीय खेटान् सिद्धांतात्तेषां चारं विचिंतयेत् ॥ १२ ॥ वे सब भेद अच्छे प्रकारसे तो देवताओंसे की नहीं देखेजातेहैं फिर साधारण मनुष्योंसे क्या देखेजावेंगे सिद्धान्तशास्त्रसे ग्रहोंको स्पष्टकर तिनकर भेद विचारना चाहिये ।। १२ ॥ शुभाशुभाप्तेः कालस्य ग्रहचारो हि कारणम् । तस्मादन्वेषणीयं तत्कालज्ञानाय धीमता ॥ १३ ॥ इति श्रीनारदीयसंहितायां राहुचारः ॥ समयकी शुरु अशुभ प्रति करनेमें ग्रहोंका चारही कारण है। इसलिये बुद्धिमान् मनुष्यने कालज्ञानके वास्ते वह कारण देखलेना चाहिये ।। १३ ॥ इति श्रीनारदसंहिताभाषाटीकायां राहुचारः । उत्पातरूपाः केतूनामुदयास्तमया नृणाम् ।। दिव्यंतरिक्षा भौमास्ते शुभाशुभफलप्रदः ॥ १॥ केतुका उदय अस्त होना मनुष्योंको उत्पातरूप कहा है सो स्वर्ग अंतरिक्षी भूमि इनमें शुभ अशुभ फलदायी उत्पात होने कहे हैं ।।१।।